Śrīkoṣa
Chapter 8

Verse 8.1

चक्राब्जे देवदेवेश न श्रुतं लक्षणं मया ।
यत् त्वया पूर्वनिर्दिष्टं तदिदानीं वदस्व मे ॥ १ ॥