Śrīkoṣa
Chapter 8

Verse 8.5

भक्तानामाश्रितानां च तथा शुद्धावलम्बिनाम् ।
कुर्वन्त्यनुग्रहं चैव नित्यं सन्मार्गसेविनाम् ॥ ५ ॥