Śrīkoṣa
Chapter 3

Verse 3.1

दिक्सिद्धिलक्षणं नाम कथयस्व यथास्थिति ।
हितार्थं सर्वलोकानां ममापि च विशेषतः ॥ १ ॥