Śrīkoṣa
Chapter 8

Verse 8.10

द्वारकादीनि चक्राणि स्वेच्छया संसृजामि च ।
यत्रस्थास्सम्प्रपूज्यन्ते भक्तैश्च व्यूहकादयः ? ॥ १० ॥