Śrīkoṣa
Chapter 8

Verse 8.12

नानारूपाणि च मया क्रमाद्यान्युदितानि च ।
चक्रमद्यं पुरस्कृत्य सर्वेषां साधनं शृणु ॥ १२ ॥