Śrīkoṣa
Chapter 8

Verse 8.13

वक्ष्ये नवविधं विप्र भेदं चैवोत्तमादयः ।
रूपभेदं समासेन मानवृद्धिं तथैव च ॥ १३ ॥