Śrīkoṣa
Chapter 8

Verse 8.14

सूत्रपातविधिं चैव ततश्चैवांशकल्मनाम् ।
संसाधनमराणां च रजसा पूरणं ततः ॥ १४ ॥