Śrīkoṣa
Chapter 8

Verse 8.17

साम्प्रतं सम्प्रवक्ष्यामि यथा तल्लिख्यते द्विज ।
भद्रादीनां हि सर्वेषां मण्डलानां समासतः ॥ १७ ॥