Śrīkoṣa
Chapter 8

Verse 8.18

मध्यभूमौ ततस्सर्वं ससरोजं समुज्ज्वलम् ।
क्षेत्राभ्यां द्वादशांशं तु त्वागापीठोपगं (ख्: पीठोपसङ्गताः) सदा ॥ १८ ॥