Śrīkoṣa
Chapter 3

Verse 3.2

एकस्मिन् द्विज भूभागे श्लक्षणे पूर्वोत्तरप्लवे ।
पूर्वापरं परिज्ञेयं प्रसिद्ध्या लक्षणेन वा ॥ २ ॥