Śrīkoṣa
Chapter 8

Verse 8.20

ततस्संविभजेच्छेषं पद्मं वै चक्रपङ्कजम् ।
केवलानां च पद्मानामाख्यातं लक्षणं मया ॥ २० ॥