Śrīkoṣa
Chapter 8

Verse 8.22

सचक्राणामथो वच्मि लक्षणं लक्ष्मिवर्धनम् ।
विभज्य पञ्चधा क्षेत्रं यदुक्तं प्राङ्मया तव ॥ २२ ॥