Śrīkoṣa
Chapter 8

Verse 8.29

सितेन चक्रवृत्तेन सर्वाणि परिरञ्जयेत् ।
अयस्कान्तसमानेन राजोपलनिभेन (ख्: निभेन च) वा ॥ २९ ॥