Śrīkoṣa
Chapter 8

Verse 8.30

रजसा पूरयेच्चक्रं समन्तात् सुशुभेन च ।
दर्पणोदरवद्विप्र तीक्ष्णाग्रं भ्राजयेत्तथा ॥ ३० ॥