Śrīkoṣa
Chapter 8

Verse 8.33

चक्रभूमौ तु विप्रेन्द्र या पूर्वं परिकल्पयेत् ।
ज्ञात्वा तु मण्डलं चैव पूर्ववत् परिरञ्जयेत् ॥ ३३ ॥