Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.35
Previous
Next
Original
वासुदेवाभिधानेनमद्रूपश्शब्दविग्रहः (क्, ग्, घ्: मरुचश्शब्द) ।
अस्मिन् मध्येऽष्टपत्राब्जे पूज्ये चैकोपरोपरि ? ॥ ३५ ॥
Previous Verse
Next Verse