Śrīkoṣa
Chapter 8

Verse 8.38

नमस्कारान्तयुक्तेन कर्मणा मनसा गिरा ।
पूजनं परिवारं च विज्ञातव्यं हि पूर्ववत् ॥ ३८ ॥