Śrīkoṣa
Chapter 16

Verse 16.20

यथैव कर्मकाण्डेषु दीक्षोक्ता यागसिद्धये।
तथैवैकायने वेदे पूजायागादिसिद्धये।। 16.20 ।।