Śrīkoṣa
Chapter 16

Verse 16.21

दीक्षायाः श्रेष्ठतां कर्तुं विभज्यात्मानमब्जजे।
प्रथमं शब्दरूपेण वृत्तिरूपमतः परम्।। 16.21 ।।