Śrīkoṣa
Chapter 16

Verse 16.22

अर्थरूपं तृतीयं तु तथैवाचार्यरूपिणम्।
दीक्षारूपं पञ्चमं तु प्रविश्य च यथाक्रमम्।। 16.22 ।।