Śrīkoṣa
Chapter 16

Verse 16.26

प्रत्यहं पूजनं कुर्यां पञ्चसंस्कारसंस्कृतः।
इति निश्चित्य यः पूजां प्रत्यहं कुरुते रमे।। 16.26 ।।