Śrīkoṣa
Chapter 16

Verse 16.27

समयी तस्य सा दीक्षा मानसी परिकीर्तिता।
वैष्णवानां हि सर्वेषां योग्या सा गृहपूजने।। 16.27 ।।