Śrīkoṣa
Chapter 2

Verse 2.47

प्रवर्तन्ते देवदेव ज्ञानं वापि कथं भवेत्।
श्रद्धा वापि कथं तेषां संसारेषु निमज्जताम्।। 2.47 ।।