Śrīkoṣa
Chapter 16

Verse 16.31

आचार्यसाधकौ स्यातामुत्सवादिषु वल्लभे।
आचार्यदीक्षा द्विविधा निर्बीजा च सबीजका।। 16.31 ।।