Śrīkoṣa
Chapter 16

Verse 16.33

अन्येषां दीक्षाकरणे तेषामनधिकारिता।
अतो निर्बीज इत्युक्ता विद्वद्भिः कमलेक्षणे।। 16.33 ।।