Śrīkoṣa
Chapter 16

Verse 16.36

या दीक्षा क्रियते तेन सा दीक्षा तु परा स्मृता।
दीक्षां परां तु प्राप्यैव पूजयेदालयेषु वै।। 16.36 ।।