Śrīkoṣa
Chapter 16

Verse 16.42

ततः पुण्याहसलिलैः पञ्चगव्यैः समन्त्रकैः।
इत्थं संशोध्य विधिवदङ्कुरानर्पयेत् पुरा।। 16.42 ।।