Śrīkoṣa
Chapter 16

Verse 16.45

अस्त्रेण शतवारं तु करकस्थं जलं जपेत्।
तज्जलेन च संभारान् यागमण्डपमेव च।। 16.45 ।।