Śrīkoṣa
Chapter 16

Verse 16.48

मध्ये कर्णिकया युक्तं वर्णभेदैरलंकृतम्।
विलिख्य तस्य चेशाने पार्श्वे वेदिं प्रकल्प्य च।। 16.48 ।।