Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.52
Previous
Next
Original
द्वारतोरणकुम्भांश्च पूजयेच्च यथाक्रमम्।
वासुदेवं चक्रमध्ये परितः केशवादिकान्।। 16.52 ।।
Previous Verse
Next Verse