Śrīkoṣa
Chapter 16

Verse 16.52

द्वारतोरणकुम्भांश्च पूजयेच्च यथाक्रमम्।
वासुदेवं चक्रमध्ये परितः केशवादिकान्।। 16.52 ।।