Śrīkoṣa
Chapter 16

Verse 16.53

तथा घटेषु चावाह्य पूजयेत् कमलेक्षणे।
मथित्वाष्टाक्षरेणाग्निं कुण्डे तं विनिवेशयेत्।। 16.53 ।।