Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.55
Previous
Next
Original
भागमेकं स्वयं देवि प्राशयेद् गुरु सत्तमः।
मूलमन्त्रं समुच्चार्य समिधाष्टोत्तरं शतम्।। 16.55 ।।
Previous Verse
Next Verse