Śrīkoṣa
Chapter 16

Verse 16.57

ततः शिष्यं स्नातशुद्धं शुचिं वस्त्रैरलंकृतम्।
पत्नीसमेतमथवा कन्यां वा ब्रह्मचरिणम्।। 16.57 ।।