Śrīkoṣa
Chapter 16

Verse 16.58

आहूय तेषां नेत्राणि वासोभिर्नूतनै रमे।
नेत्रमन्त्रं जपन् बध्वा स्वस्य पार्श्वे तु दक्षिणे।। 16.58 ।।