Śrīkoṣa
Chapter 2

Verse 2.50

महान्तो ह्युपदेष्टारो न सन्ति जगतीतले।
उपदिष्टं न गृह्णन्ति जनाः कामविमोहिताः।। 2.50 ।।