Śrīkoṣa
Chapter 16

Verse 16.62

प्राशयेत् पञ्चगव्यं च चरुं चापि यथाक्रमम्।
[शिष्यः पीत्वा पञ्चगव्यं प्रणवेन चरुं ततः।। 16.62 ।।