Śrīkoṣa
Chapter 16

Verse 16.68

दीक्षादिकर्मणैतान्वै कृत्वा पूजाधिकारिणः।
विपाशयामि देवेश तदनुज्ञातुमर्हसि।। 16.68 ।।