Śrīkoṣa
Chapter 16

Verse 16.73

गृह्णन्तु बलिमेतेषां प्रयच्छन्तु शुभं मम।
इति तेभ्यो बलिं दत्वा पादौ प्रक्षाल्य चाचयेत्।। 16.73 ।।