Śrīkoṣa
Chapter 16

Verse 16.75

शरावे तानि निक्षिप्य शरावेण पिधाय च।
कुम्भपार्श्वे निधायैतं सांध्यं कर्म समाचरेत्।। 16.75 ।।