Śrīkoṣa
Chapter 16

Verse 16.91

तालुमध्ये त्वहंकारं रक्तपुष्पोपमं स्मरन्।
तालुकर्णान्तरे ध्यायेन्मनो राजोपलद्युति।। 16.91 ।।