Śrīkoṣa
Chapter 16

Verse 16.92

कदम्बकुसुमोपमम्। Sl. 164c,d.)
हृत्कण्ठपद्मयोर्मध्ये विभक्ते पञ्चधा रमे।
प्रस्फुरत्तारकाकारान् श्रोत्रादीन् पञ्च चिन्तयन्।। 16.92 ।।