Śrīkoṣa
Chapter 16

Verse 16.96

मोक्षयेत् परिधायान्यं वासः प्रक्षालयेत् पदः।
आचामयित्वा तु पुनर्नेत्रबन्धं च कल्पयेत्।। 16.96 ।।