Śrīkoṣa
Chapter 16

Verse 16.97

पूर्ववद् दक्षिणे पार्श्वे शिष्यान् संस्थाप्य देशिकः।
कालाध्वा च पदाध्वा च भुवनाध्वा तथैव च।। 16.97 ।।