Śrīkoṣa
Chapter 2

Verse 2.54

वदामि कमले तुभ्यं शृणु लोकहितंकरि।
मन्मूर्तयः पञ्चविधा वदन्त्युपनिषत्सु च।। 2.54 ।।