Śrīkoṣa
Chapter 16

Verse 16.101

ततो नाभिं स्पृशेद्भूयः पद्मेन जुहुयात् रमे।
चरुणाज्येन जुहुयादुरःस्पर्शन् ततः शिरः।। 16.101 ।।