Śrīkoṣa
Chapter 16

Verse 16.102

आज्येन जुहुयान्मन्त्री संपाताज्येन वै स्पृशेत्।
मूलेन च ततो हुत्वा पृथगष्टोत्तरं शतम्।। 16.102 ।।