Śrīkoṣa
Chapter 16

Verse 16.103

होमान्ते च ततः शिष्यं गृहीत्वा दक्षिणे करे।
नीत्वा प्रदक्षिणं कुम्भं वह्निमण्डलमेव च।। 16.103 ।।