Śrīkoṣa
Chapter 16

Verse 16.105

पुष्पाञ्जलिं मण्डलेऽस्मिन् विकिरंत्विति चोदयेत्।
विकिरेयुर्हरिं ध्यात्वा शिष्याः पुष्पाञ्जलिं रमे।। 16.105 ।।