Śrīkoṣa
Chapter 16

Verse 16.108

हस्ते चक्रं च शङ्खं च लिखित्वा गुरुसत्तमः।
आ पादान्मौलिपर्यन्तं तन्मन्त्रेणैव च स्पृशेत्।। 16.108 ।।