Śrīkoṣa
Chapter 16

Verse 16.109

ततः शिष्यस्य संस्कारान् कुर्यात् पञ्च यथाक्रमम्।
तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः।। 16.109 ।।